Declension table of ?śikṣitākṣarā

Deva

FeminineSingularDualPlural
Nominativeśikṣitākṣarā śikṣitākṣare śikṣitākṣarāḥ
Vocativeśikṣitākṣare śikṣitākṣare śikṣitākṣarāḥ
Accusativeśikṣitākṣarām śikṣitākṣare śikṣitākṣarāḥ
Instrumentalśikṣitākṣarayā śikṣitākṣarābhyām śikṣitākṣarābhiḥ
Dativeśikṣitākṣarāyai śikṣitākṣarābhyām śikṣitākṣarābhyaḥ
Ablativeśikṣitākṣarāyāḥ śikṣitākṣarābhyām śikṣitākṣarābhyaḥ
Genitiveśikṣitākṣarāyāḥ śikṣitākṣarayoḥ śikṣitākṣarāṇām
Locativeśikṣitākṣarāyām śikṣitākṣarayoḥ śikṣitākṣarāsu

Adverb -śikṣitākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria