Declension table of śikṣitākṣara

Deva

MasculineSingularDualPlural
Nominativeśikṣitākṣaraḥ śikṣitākṣarau śikṣitākṣarāḥ
Vocativeśikṣitākṣara śikṣitākṣarau śikṣitākṣarāḥ
Accusativeśikṣitākṣaram śikṣitākṣarau śikṣitākṣarān
Instrumentalśikṣitākṣareṇa śikṣitākṣarābhyām śikṣitākṣaraiḥ
Dativeśikṣitākṣarāya śikṣitākṣarābhyām śikṣitākṣarebhyaḥ
Ablativeśikṣitākṣarāt śikṣitākṣarābhyām śikṣitākṣarebhyaḥ
Genitiveśikṣitākṣarasya śikṣitākṣarayoḥ śikṣitākṣarāṇām
Locativeśikṣitākṣare śikṣitākṣarayoḥ śikṣitākṣareṣu

Compound śikṣitākṣara -

Adverb -śikṣitākṣaram -śikṣitākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria