Declension table of ?śikṣin

Deva

NeuterSingularDualPlural
Nominativeśikṣi śikṣiṇī śikṣīṇi
Vocativeśikṣin śikṣi śikṣiṇī śikṣīṇi
Accusativeśikṣi śikṣiṇī śikṣīṇi
Instrumentalśikṣiṇā śikṣibhyām śikṣibhiḥ
Dativeśikṣiṇe śikṣibhyām śikṣibhyaḥ
Ablativeśikṣiṇaḥ śikṣibhyām śikṣibhyaḥ
Genitiveśikṣiṇaḥ śikṣiṇoḥ śikṣiṇām
Locativeśikṣiṇi śikṣiṇoḥ śikṣiṣu

Compound śikṣi -

Adverb -śikṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria