Declension table of śikṣin

Deva

MasculineSingularDualPlural
Nominativeśikṣī śikṣiṇau śikṣiṇaḥ
Vocativeśikṣin śikṣiṇau śikṣiṇaḥ
Accusativeśikṣiṇam śikṣiṇau śikṣiṇaḥ
Instrumentalśikṣiṇā śikṣibhyām śikṣibhiḥ
Dativeśikṣiṇe śikṣibhyām śikṣibhyaḥ
Ablativeśikṣiṇaḥ śikṣibhyām śikṣibhyaḥ
Genitiveśikṣiṇaḥ śikṣiṇoḥ śikṣiṇām
Locativeśikṣiṇi śikṣiṇoḥ śikṣiṣu

Compound śikṣi -

Adverb -śikṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria