Declension table of ?śikṣiṇī

Deva

FeminineSingularDualPlural
Nominativeśikṣiṇī śikṣiṇyau śikṣiṇyaḥ
Vocativeśikṣiṇi śikṣiṇyau śikṣiṇyaḥ
Accusativeśikṣiṇīm śikṣiṇyau śikṣiṇīḥ
Instrumentalśikṣiṇyā śikṣiṇībhyām śikṣiṇībhiḥ
Dativeśikṣiṇyai śikṣiṇībhyām śikṣiṇībhyaḥ
Ablativeśikṣiṇyāḥ śikṣiṇībhyām śikṣiṇībhyaḥ
Genitiveśikṣiṇyāḥ śikṣiṇyoḥ śikṣiṇīnām
Locativeśikṣiṇyām śikṣiṇyoḥ śikṣiṇīṣu

Compound śikṣiṇi - śikṣiṇī -

Adverb -śikṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria