Declension table of ?śikṣeṇya

Deva

NeuterSingularDualPlural
Nominativeśikṣeṇyam śikṣeṇye śikṣeṇyāni
Vocativeśikṣeṇya śikṣeṇye śikṣeṇyāni
Accusativeśikṣeṇyam śikṣeṇye śikṣeṇyāni
Instrumentalśikṣeṇyena śikṣeṇyābhyām śikṣeṇyaiḥ
Dativeśikṣeṇyāya śikṣeṇyābhyām śikṣeṇyebhyaḥ
Ablativeśikṣeṇyāt śikṣeṇyābhyām śikṣeṇyebhyaḥ
Genitiveśikṣeṇyasya śikṣeṇyayoḥ śikṣeṇyānām
Locativeśikṣeṇye śikṣeṇyayoḥ śikṣeṇyeṣu

Compound śikṣeṇya -

Adverb -śikṣeṇyam -śikṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria