Declension table of śikṣeṇya

Deva

MasculineSingularDualPlural
Nominativeśikṣeṇyaḥ śikṣeṇyau śikṣeṇyāḥ
Vocativeśikṣeṇya śikṣeṇyau śikṣeṇyāḥ
Accusativeśikṣeṇyam śikṣeṇyau śikṣeṇyān
Instrumentalśikṣeṇyena śikṣeṇyābhyām śikṣeṇyaiḥ
Dativeśikṣeṇyāya śikṣeṇyābhyām śikṣeṇyebhyaḥ
Ablativeśikṣeṇyāt śikṣeṇyābhyām śikṣeṇyebhyaḥ
Genitiveśikṣeṇyasya śikṣeṇyayoḥ śikṣeṇyānām
Locativeśikṣeṇye śikṣeṇyayoḥ śikṣeṇyeṣu

Compound śikṣeṇya -

Adverb -śikṣeṇyam -śikṣeṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria