Declension table of ?śikṣayitṛ

Deva

MasculineSingularDualPlural
Nominativeśikṣayitā śikṣayitārau śikṣayitāraḥ
Vocativeśikṣayitaḥ śikṣayitārau śikṣayitāraḥ
Accusativeśikṣayitāram śikṣayitārau śikṣayitṝn
Instrumentalśikṣayitrā śikṣayitṛbhyām śikṣayitṛbhiḥ
Dativeśikṣayitre śikṣayitṛbhyām śikṣayitṛbhyaḥ
Ablativeśikṣayituḥ śikṣayitṛbhyām śikṣayitṛbhyaḥ
Genitiveśikṣayituḥ śikṣayitroḥ śikṣayitṝṇām
Locativeśikṣayitari śikṣayitroḥ śikṣayitṛṣu

Compound śikṣayitṛ -

Adverb -śikṣayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria