Declension table of ?śikṣakā

Deva

FeminineSingularDualPlural
Nominativeśikṣakā śikṣake śikṣakāḥ
Vocativeśikṣake śikṣake śikṣakāḥ
Accusativeśikṣakām śikṣake śikṣakāḥ
Instrumentalśikṣakayā śikṣakābhyām śikṣakābhiḥ
Dativeśikṣakāyai śikṣakābhyām śikṣakābhyaḥ
Ablativeśikṣakāyāḥ śikṣakābhyām śikṣakābhyaḥ
Genitiveśikṣakāyāḥ śikṣakayoḥ śikṣakāṇām
Locativeśikṣakāyām śikṣakayoḥ śikṣakāsu

Adverb -śikṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria