Declension table of ?śikṣāśakti

Deva

FeminineSingularDualPlural
Nominativeśikṣāśaktiḥ śikṣāśaktī śikṣāśaktayaḥ
Vocativeśikṣāśakte śikṣāśaktī śikṣāśaktayaḥ
Accusativeśikṣāśaktim śikṣāśaktī śikṣāśaktīḥ
Instrumentalśikṣāśaktyā śikṣāśaktibhyām śikṣāśaktibhiḥ
Dativeśikṣāśaktyai śikṣāśaktaye śikṣāśaktibhyām śikṣāśaktibhyaḥ
Ablativeśikṣāśaktyāḥ śikṣāśakteḥ śikṣāśaktibhyām śikṣāśaktibhyaḥ
Genitiveśikṣāśaktyāḥ śikṣāśakteḥ śikṣāśaktyoḥ śikṣāśaktīnām
Locativeśikṣāśaktyām śikṣāśaktau śikṣāśaktyoḥ śikṣāśaktiṣu

Compound śikṣāśakti -

Adverb -śikṣāśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria