Declension table of ?śikṣāvidhi

Deva

MasculineSingularDualPlural
Nominativeśikṣāvidhiḥ śikṣāvidhī śikṣāvidhayaḥ
Vocativeśikṣāvidhe śikṣāvidhī śikṣāvidhayaḥ
Accusativeśikṣāvidhim śikṣāvidhī śikṣāvidhīn
Instrumentalśikṣāvidhinā śikṣāvidhibhyām śikṣāvidhibhiḥ
Dativeśikṣāvidhaye śikṣāvidhibhyām śikṣāvidhibhyaḥ
Ablativeśikṣāvidheḥ śikṣāvidhibhyām śikṣāvidhibhyaḥ
Genitiveśikṣāvidheḥ śikṣāvidhyoḥ śikṣāvidhīnām
Locativeśikṣāvidhau śikṣāvidhyoḥ śikṣāvidhiṣu

Compound śikṣāvidhi -

Adverb -śikṣāvidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria