Declension table of śikṣāvatā

Deva

FeminineSingularDualPlural
Nominativeśikṣāvatā śikṣāvate śikṣāvatāḥ
Vocativeśikṣāvate śikṣāvate śikṣāvatāḥ
Accusativeśikṣāvatām śikṣāvate śikṣāvatāḥ
Instrumentalśikṣāvatayā śikṣāvatābhyām śikṣāvatābhiḥ
Dativeśikṣāvatāyai śikṣāvatābhyām śikṣāvatābhyaḥ
Ablativeśikṣāvatāyāḥ śikṣāvatābhyām śikṣāvatābhyaḥ
Genitiveśikṣāvatāyāḥ śikṣāvatayoḥ śikṣāvatānām
Locativeśikṣāvatāyām śikṣāvatayoḥ śikṣāvatāsu

Adverb -śikṣāvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria