Declension table of ?śikṣāsvara

Deva

MasculineSingularDualPlural
Nominativeśikṣāsvaraḥ śikṣāsvarau śikṣāsvarāḥ
Vocativeśikṣāsvara śikṣāsvarau śikṣāsvarāḥ
Accusativeśikṣāsvaram śikṣāsvarau śikṣāsvarān
Instrumentalśikṣāsvareṇa śikṣāsvarābhyām śikṣāsvaraiḥ śikṣāsvarebhiḥ
Dativeśikṣāsvarāya śikṣāsvarābhyām śikṣāsvarebhyaḥ
Ablativeśikṣāsvarāt śikṣāsvarābhyām śikṣāsvarebhyaḥ
Genitiveśikṣāsvarasya śikṣāsvarayoḥ śikṣāsvarāṇām
Locativeśikṣāsvare śikṣāsvarayoḥ śikṣāsvareṣu

Compound śikṣāsvara -

Adverb -śikṣāsvaram -śikṣāsvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria