Declension table of ?śikṣāsūtra

Deva

NeuterSingularDualPlural
Nominativeśikṣāsūtram śikṣāsūtre śikṣāsūtrāṇi
Vocativeśikṣāsūtra śikṣāsūtre śikṣāsūtrāṇi
Accusativeśikṣāsūtram śikṣāsūtre śikṣāsūtrāṇi
Instrumentalśikṣāsūtreṇa śikṣāsūtrābhyām śikṣāsūtraiḥ
Dativeśikṣāsūtrāya śikṣāsūtrābhyām śikṣāsūtrebhyaḥ
Ablativeśikṣāsūtrāt śikṣāsūtrābhyām śikṣāsūtrebhyaḥ
Genitiveśikṣāsūtrasya śikṣāsūtrayoḥ śikṣāsūtrāṇām
Locativeśikṣāsūtre śikṣāsūtrayoḥ śikṣāsūtreṣu

Compound śikṣāsūtra -

Adverb -śikṣāsūtram -śikṣāsūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria