Declension table of śikṣāsaṃvara

Deva

MasculineSingularDualPlural
Nominativeśikṣāsaṃvaraḥ śikṣāsaṃvarau śikṣāsaṃvarāḥ
Vocativeśikṣāsaṃvara śikṣāsaṃvarau śikṣāsaṃvarāḥ
Accusativeśikṣāsaṃvaram śikṣāsaṃvarau śikṣāsaṃvarān
Instrumentalśikṣāsaṃvareṇa śikṣāsaṃvarābhyām śikṣāsaṃvaraiḥ
Dativeśikṣāsaṃvarāya śikṣāsaṃvarābhyām śikṣāsaṃvarebhyaḥ
Ablativeśikṣāsaṃvarāt śikṣāsaṃvarābhyām śikṣāsaṃvarebhyaḥ
Genitiveśikṣāsaṃvarasya śikṣāsaṃvarayoḥ śikṣāsaṃvarāṇām
Locativeśikṣāsaṃvare śikṣāsaṃvarayoḥ śikṣāsaṃvareṣu

Compound śikṣāsaṃvara -

Adverb -śikṣāsaṃvaram -śikṣāsaṃvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria