Declension table of ?śikṣārasa

Deva

MasculineSingularDualPlural
Nominativeśikṣārasaḥ śikṣārasau śikṣārasāḥ
Vocativeśikṣārasa śikṣārasau śikṣārasāḥ
Accusativeśikṣārasam śikṣārasau śikṣārasān
Instrumentalśikṣārasena śikṣārasābhyām śikṣārasaiḥ śikṣārasebhiḥ
Dativeśikṣārasāya śikṣārasābhyām śikṣārasebhyaḥ
Ablativeśikṣārasāt śikṣārasābhyām śikṣārasebhyaḥ
Genitiveśikṣārasasya śikṣārasayoḥ śikṣārasānām
Locativeśikṣārase śikṣārasayoḥ śikṣāraseṣu

Compound śikṣārasa -

Adverb -śikṣārasam -śikṣārasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria