Declension table of ?śikṣāpañcaka

Deva

NeuterSingularDualPlural
Nominativeśikṣāpañcakam śikṣāpañcake śikṣāpañcakāni
Vocativeśikṣāpañcaka śikṣāpañcake śikṣāpañcakāni
Accusativeśikṣāpañcakam śikṣāpañcake śikṣāpañcakāni
Instrumentalśikṣāpañcakena śikṣāpañcakābhyām śikṣāpañcakaiḥ
Dativeśikṣāpañcakāya śikṣāpañcakābhyām śikṣāpañcakebhyaḥ
Ablativeśikṣāpañcakāt śikṣāpañcakābhyām śikṣāpañcakebhyaḥ
Genitiveśikṣāpañcakasya śikṣāpañcakayoḥ śikṣāpañcakānām
Locativeśikṣāpañcake śikṣāpañcakayoḥ śikṣāpañcakeṣu

Compound śikṣāpañcaka -

Adverb -śikṣāpañcakam -śikṣāpañcakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria