Declension table of ?śikṣāpattrī

Deva

FeminineSingularDualPlural
Nominativeśikṣāpattrī śikṣāpattryau śikṣāpattryaḥ
Vocativeśikṣāpattri śikṣāpattryau śikṣāpattryaḥ
Accusativeśikṣāpattrīm śikṣāpattryau śikṣāpattrīḥ
Instrumentalśikṣāpattryā śikṣāpattrībhyām śikṣāpattrībhiḥ
Dativeśikṣāpattryai śikṣāpattrībhyām śikṣāpattrībhyaḥ
Ablativeśikṣāpattryāḥ śikṣāpattrībhyām śikṣāpattrībhyaḥ
Genitiveśikṣāpattryāḥ śikṣāpattryoḥ śikṣāpattrīṇām
Locativeśikṣāpattryām śikṣāpattryoḥ śikṣāpattrīṣu

Compound śikṣāpattri - śikṣāpattrī -

Adverb -śikṣāpattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria