Declension table of ?śikṣāpattra

Deva

NeuterSingularDualPlural
Nominativeśikṣāpattram śikṣāpattre śikṣāpattrāṇi
Vocativeśikṣāpattra śikṣāpattre śikṣāpattrāṇi
Accusativeśikṣāpattram śikṣāpattre śikṣāpattrāṇi
Instrumentalśikṣāpattreṇa śikṣāpattrābhyām śikṣāpattraiḥ
Dativeśikṣāpattrāya śikṣāpattrābhyām śikṣāpattrebhyaḥ
Ablativeśikṣāpattrāt śikṣāpattrābhyām śikṣāpattrebhyaḥ
Genitiveśikṣāpattrasya śikṣāpattrayoḥ śikṣāpattrāṇām
Locativeśikṣāpattre śikṣāpattrayoḥ śikṣāpattreṣu

Compound śikṣāpattra -

Adverb -śikṣāpattram -śikṣāpattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria