Declension table of śikṣāpadaprajñapti

Deva

FeminineSingularDualPlural
Nominativeśikṣāpadaprajñaptiḥ śikṣāpadaprajñaptī śikṣāpadaprajñaptayaḥ
Vocativeśikṣāpadaprajñapte śikṣāpadaprajñaptī śikṣāpadaprajñaptayaḥ
Accusativeśikṣāpadaprajñaptim śikṣāpadaprajñaptī śikṣāpadaprajñaptīḥ
Instrumentalśikṣāpadaprajñaptyā śikṣāpadaprajñaptibhyām śikṣāpadaprajñaptibhiḥ
Dativeśikṣāpadaprajñaptyai śikṣāpadaprajñaptaye śikṣāpadaprajñaptibhyām śikṣāpadaprajñaptibhyaḥ
Ablativeśikṣāpadaprajñaptyāḥ śikṣāpadaprajñapteḥ śikṣāpadaprajñaptibhyām śikṣāpadaprajñaptibhyaḥ
Genitiveśikṣāpadaprajñaptyāḥ śikṣāpadaprajñapteḥ śikṣāpadaprajñaptyoḥ śikṣāpadaprajñaptīnām
Locativeśikṣāpadaprajñaptyām śikṣāpadaprajñaptau śikṣāpadaprajñaptyoḥ śikṣāpadaprajñaptiṣu

Compound śikṣāpadaprajñapti -

Adverb -śikṣāpadaprajñapti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria