Declension table of ?śikṣānīti

Deva

FeminineSingularDualPlural
Nominativeśikṣānītiḥ śikṣānītī śikṣānītayaḥ
Vocativeśikṣānīte śikṣānītī śikṣānītayaḥ
Accusativeśikṣānītim śikṣānītī śikṣānītīḥ
Instrumentalśikṣānītyā śikṣānītibhyām śikṣānītibhiḥ
Dativeśikṣānītyai śikṣānītaye śikṣānītibhyām śikṣānītibhyaḥ
Ablativeśikṣānītyāḥ śikṣānīteḥ śikṣānītibhyām śikṣānītibhyaḥ
Genitiveśikṣānītyāḥ śikṣānīteḥ śikṣānītyoḥ śikṣānītīnām
Locativeśikṣānītyām śikṣānītau śikṣānītyoḥ śikṣānītiṣu

Compound śikṣānīti -

Adverb -śikṣānīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria