Declension table of ?śikṣānara

Deva

NeuterSingularDualPlural
Nominativeśikṣānaram śikṣānare śikṣānarāṇi
Vocativeśikṣānara śikṣānare śikṣānarāṇi
Accusativeśikṣānaram śikṣānare śikṣānarāṇi
Instrumentalśikṣānareṇa śikṣānarābhyām śikṣānaraiḥ
Dativeśikṣānarāya śikṣānarābhyām śikṣānarebhyaḥ
Ablativeśikṣānarāt śikṣānarābhyām śikṣānarebhyaḥ
Genitiveśikṣānarasya śikṣānarayoḥ śikṣānarāṇām
Locativeśikṣānare śikṣānarayoḥ śikṣānareṣu

Compound śikṣānara -

Adverb -śikṣānaram -śikṣānarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria