Declension table of śikṣākaragupta

Deva

MasculineSingularDualPlural
Nominativeśikṣākaraguptaḥ śikṣākaraguptau śikṣākaraguptāḥ
Vocativeśikṣākaragupta śikṣākaraguptau śikṣākaraguptāḥ
Accusativeśikṣākaraguptam śikṣākaraguptau śikṣākaraguptān
Instrumentalśikṣākaraguptena śikṣākaraguptābhyām śikṣākaraguptaiḥ
Dativeśikṣākaraguptāya śikṣākaraguptābhyām śikṣākaraguptebhyaḥ
Ablativeśikṣākaraguptāt śikṣākaraguptābhyām śikṣākaraguptebhyaḥ
Genitiveśikṣākaraguptasya śikṣākaraguptayoḥ śikṣākaraguptānām
Locativeśikṣākaragupte śikṣākaraguptayoḥ śikṣākaragupteṣu

Compound śikṣākaragupta -

Adverb -śikṣākaraguptam -śikṣākaraguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria