Declension table of śikṣākara

Deva

MasculineSingularDualPlural
Nominativeśikṣākaraḥ śikṣākarau śikṣākarāḥ
Vocativeśikṣākara śikṣākarau śikṣākarāḥ
Accusativeśikṣākaram śikṣākarau śikṣākarān
Instrumentalśikṣākareṇa śikṣākarābhyām śikṣākaraiḥ
Dativeśikṣākarāya śikṣākarābhyām śikṣākarebhyaḥ
Ablativeśikṣākarāt śikṣākarābhyām śikṣākarebhyaḥ
Genitiveśikṣākarasya śikṣākarayoḥ śikṣākarāṇām
Locativeśikṣākare śikṣākarayoḥ śikṣākareṣu

Compound śikṣākara -

Adverb -śikṣākaram -śikṣākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria