Declension table of ?śikṣākāra

Deva

MasculineSingularDualPlural
Nominativeśikṣākāraḥ śikṣākārau śikṣākārāḥ
Vocativeśikṣākāra śikṣākārau śikṣākārāḥ
Accusativeśikṣākāram śikṣākārau śikṣākārān
Instrumentalśikṣākāreṇa śikṣākārābhyām śikṣākāraiḥ śikṣākārebhiḥ
Dativeśikṣākārāya śikṣākārābhyām śikṣākārebhyaḥ
Ablativeśikṣākārāt śikṣākārābhyām śikṣākārebhyaḥ
Genitiveśikṣākārasya śikṣākārayoḥ śikṣākārāṇām
Locativeśikṣākāre śikṣākārayoḥ śikṣākāreṣu

Compound śikṣākāra -

Adverb -śikṣākāram -śikṣākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria