Declension table of ?śikṣākṣarā

Deva

FeminineSingularDualPlural
Nominativeśikṣākṣarā śikṣākṣare śikṣākṣarāḥ
Vocativeśikṣākṣare śikṣākṣare śikṣākṣarāḥ
Accusativeśikṣākṣarām śikṣākṣare śikṣākṣarāḥ
Instrumentalśikṣākṣarayā śikṣākṣarābhyām śikṣākṣarābhiḥ
Dativeśikṣākṣarāyai śikṣākṣarābhyām śikṣākṣarābhyaḥ
Ablativeśikṣākṣarāyāḥ śikṣākṣarābhyām śikṣākṣarābhyaḥ
Genitiveśikṣākṣarāyāḥ śikṣākṣarayoḥ śikṣākṣarāṇām
Locativeśikṣākṣarāyām śikṣākṣarayoḥ śikṣākṣarāsu

Adverb -śikṣākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria