Declension table of ?śikṣākṣara

Deva

NeuterSingularDualPlural
Nominativeśikṣākṣaram śikṣākṣare śikṣākṣarāṇi
Vocativeśikṣākṣara śikṣākṣare śikṣākṣarāṇi
Accusativeśikṣākṣaram śikṣākṣare śikṣākṣarāṇi
Instrumentalśikṣākṣareṇa śikṣākṣarābhyām śikṣākṣaraiḥ
Dativeśikṣākṣarāya śikṣākṣarābhyām śikṣākṣarebhyaḥ
Ablativeśikṣākṣarāt śikṣākṣarābhyām śikṣākṣarebhyaḥ
Genitiveśikṣākṣarasya śikṣākṣarayoḥ śikṣākṣarāṇām
Locativeśikṣākṣare śikṣākṣarayoḥ śikṣākṣareṣu

Compound śikṣākṣara -

Adverb -śikṣākṣaram -śikṣākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria