Declension table of ?śikṣākṣara

Deva

MasculineSingularDualPlural
Nominativeśikṣākṣaraḥ śikṣākṣarau śikṣākṣarāḥ
Vocativeśikṣākṣara śikṣākṣarau śikṣākṣarāḥ
Accusativeśikṣākṣaram śikṣākṣarau śikṣākṣarān
Instrumentalśikṣākṣareṇa śikṣākṣarābhyām śikṣākṣaraiḥ śikṣākṣarebhiḥ
Dativeśikṣākṣarāya śikṣākṣarābhyām śikṣākṣarebhyaḥ
Ablativeśikṣākṣarāt śikṣākṣarābhyām śikṣākṣarebhyaḥ
Genitiveśikṣākṣarasya śikṣākṣarayoḥ śikṣākṣarāṇām
Locativeśikṣākṣare śikṣākṣarayoḥ śikṣākṣareṣu

Compound śikṣākṣara -

Adverb -śikṣākṣaram -śikṣākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria