Declension table of śikṣākṣara

Deva

MasculineSingularDualPlural
Nominativeśikṣākṣaraḥ śikṣākṣarau śikṣākṣarāḥ
Vocativeśikṣākṣara śikṣākṣarau śikṣākṣarāḥ
Accusativeśikṣākṣaram śikṣākṣarau śikṣākṣarān
Instrumentalśikṣākṣareṇa śikṣākṣarābhyām śikṣākṣaraiḥ
Dativeśikṣākṣarāya śikṣākṣarābhyām śikṣākṣarebhyaḥ
Ablativeśikṣākṣarāt śikṣākṣarābhyām śikṣākṣarebhyaḥ
Genitiveśikṣākṣarasya śikṣākṣarayoḥ śikṣākṣarāṇām
Locativeśikṣākṣare śikṣākṣarayoḥ śikṣākṣareṣu

Compound śikṣākṣara -

Adverb -śikṣākṣaram -śikṣākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria