Declension table of śikṣādaśaka

Deva

NeuterSingularDualPlural
Nominativeśikṣādaśakam śikṣādaśake śikṣādaśakāni
Vocativeśikṣādaśaka śikṣādaśake śikṣādaśakāni
Accusativeśikṣādaśakam śikṣādaśake śikṣādaśakāni
Instrumentalśikṣādaśakena śikṣādaśakābhyām śikṣādaśakaiḥ
Dativeśikṣādaśakāya śikṣādaśakābhyām śikṣādaśakebhyaḥ
Ablativeśikṣādaśakāt śikṣādaśakābhyām śikṣādaśakebhyaḥ
Genitiveśikṣādaśakasya śikṣādaśakayoḥ śikṣādaśakānām
Locativeśikṣādaśake śikṣādaśakayoḥ śikṣādaśakeṣu

Compound śikṣādaśaka -

Adverb -śikṣādaśakam -śikṣādaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria