Declension table of ?śikṣādaṇḍa

Deva

MasculineSingularDualPlural
Nominativeśikṣādaṇḍaḥ śikṣādaṇḍau śikṣādaṇḍāḥ
Vocativeśikṣādaṇḍa śikṣādaṇḍau śikṣādaṇḍāḥ
Accusativeśikṣādaṇḍam śikṣādaṇḍau śikṣādaṇḍān
Instrumentalśikṣādaṇḍena śikṣādaṇḍābhyām śikṣādaṇḍaiḥ śikṣādaṇḍebhiḥ
Dativeśikṣādaṇḍāya śikṣādaṇḍābhyām śikṣādaṇḍebhyaḥ
Ablativeśikṣādaṇḍāt śikṣādaṇḍābhyām śikṣādaṇḍebhyaḥ
Genitiveśikṣādaṇḍasya śikṣādaṇḍayoḥ śikṣādaṇḍānām
Locativeśikṣādaṇḍe śikṣādaṇḍayoḥ śikṣādaṇḍeṣu

Compound śikṣādaṇḍa -

Adverb -śikṣādaṇḍam -śikṣādaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria