Declension table of ?śikṣācāra

Deva

MasculineSingularDualPlural
Nominativeśikṣācāraḥ śikṣācārau śikṣācārāḥ
Vocativeśikṣācāra śikṣācārau śikṣācārāḥ
Accusativeśikṣācāram śikṣācārau śikṣācārān
Instrumentalśikṣācāreṇa śikṣācārābhyām śikṣācāraiḥ śikṣācārebhiḥ
Dativeśikṣācārāya śikṣācārābhyām śikṣācārebhyaḥ
Ablativeśikṣācārāt śikṣācārābhyām śikṣācārebhyaḥ
Genitiveśikṣācārasya śikṣācārayoḥ śikṣācārāṇām
Locativeśikṣācāre śikṣācārayoḥ śikṣācāreṣu

Compound śikṣācāra -

Adverb -śikṣācāram -śikṣācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria