Declension table of śikṣābodhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | śikṣābodhaḥ | śikṣābodhau | śikṣābodhāḥ |
Vocative | śikṣābodha | śikṣābodhau | śikṣābodhāḥ |
Accusative | śikṣābodham | śikṣābodhau | śikṣābodhān |
Instrumental | śikṣābodhena | śikṣābodhābhyām | śikṣābodhaiḥ |
Dative | śikṣābodhāya | śikṣābodhābhyām | śikṣābodhebhyaḥ |
Ablative | śikṣābodhāt | śikṣābodhābhyām | śikṣābodhebhyaḥ |
Genitive | śikṣābodhasya | śikṣābodhayoḥ | śikṣābodhānām |
Locative | śikṣābodhe | śikṣābodhayoḥ | śikṣābodheṣu |