Declension table of ?śikṣābodha

Deva

MasculineSingularDualPlural
Nominativeśikṣābodhaḥ śikṣābodhau śikṣābodhāḥ
Vocativeśikṣābodha śikṣābodhau śikṣābodhāḥ
Accusativeśikṣābodham śikṣābodhau śikṣābodhān
Instrumentalśikṣābodhena śikṣābodhābhyām śikṣābodhaiḥ śikṣābodhebhiḥ
Dativeśikṣābodhāya śikṣābodhābhyām śikṣābodhebhyaḥ
Ablativeśikṣābodhāt śikṣābodhābhyām śikṣābodhebhyaḥ
Genitiveśikṣābodhasya śikṣābodhayoḥ śikṣābodhānām
Locativeśikṣābodhe śikṣābodhayoḥ śikṣābodheṣu

Compound śikṣābodha -

Adverb -śikṣābodham -śikṣābodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria