Declension table of śikṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeśikṣaṇīyā śikṣaṇīye śikṣaṇīyāḥ
Vocativeśikṣaṇīye śikṣaṇīye śikṣaṇīyāḥ
Accusativeśikṣaṇīyām śikṣaṇīye śikṣaṇīyāḥ
Instrumentalśikṣaṇīyayā śikṣaṇīyābhyām śikṣaṇīyābhiḥ
Dativeśikṣaṇīyāyai śikṣaṇīyābhyām śikṣaṇīyābhyaḥ
Ablativeśikṣaṇīyāyāḥ śikṣaṇīyābhyām śikṣaṇīyābhyaḥ
Genitiveśikṣaṇīyāyāḥ śikṣaṇīyayoḥ śikṣaṇīyānām
Locativeśikṣaṇīyāyām śikṣaṇīyayoḥ śikṣaṇīyāsu

Adverb -śikṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria