Declension table of ?śītya

Deva

NeuterSingularDualPlural
Nominativeśītyam śītye śītyāni
Vocativeśītya śītye śītyāni
Accusativeśītyam śītye śītyāni
Instrumentalśītyena śītyābhyām śītyaiḥ
Dativeśītyāya śītyābhyām śītyebhyaḥ
Ablativeśītyāt śītyābhyām śītyebhyaḥ
Genitiveśītyasya śītyayoḥ śītyānām
Locativeśītye śītyayoḥ śītyeṣu

Compound śītya -

Adverb -śītyam -śītyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria