Declension table of ?śītottama

Deva

NeuterSingularDualPlural
Nominativeśītottamam śītottame śītottamāni
Vocativeśītottama śītottame śītottamāni
Accusativeśītottamam śītottame śītottamāni
Instrumentalśītottamena śītottamābhyām śītottamaiḥ
Dativeśītottamāya śītottamābhyām śītottamebhyaḥ
Ablativeśītottamāt śītottamābhyām śītottamebhyaḥ
Genitiveśītottamasya śītottamayoḥ śītottamānām
Locativeśītottame śītottamayoḥ śītottameṣu

Compound śītottama -

Adverb -śītottamam -śītottamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria