Declension table of ?śītoṣman

Deva

NeuterSingularDualPlural
Nominativeśītoṣma śītoṣmaṇī śītoṣmāṇi
Vocativeśītoṣman śītoṣma śītoṣmaṇī śītoṣmāṇi
Accusativeśītoṣma śītoṣmaṇī śītoṣmāṇi
Instrumentalśītoṣmaṇā śītoṣmabhyām śītoṣmabhiḥ
Dativeśītoṣmaṇe śītoṣmabhyām śītoṣmabhyaḥ
Ablativeśītoṣmaṇaḥ śītoṣmabhyām śītoṣmabhyaḥ
Genitiveśītoṣmaṇaḥ śītoṣmaṇoḥ śītoṣmaṇām
Locativeśītoṣmaṇi śītoṣmaṇoḥ śītoṣmasu

Compound śītoṣma -

Adverb -śītoṣma -śītoṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria