Declension table of ?śītkṛta

Deva

NeuterSingularDualPlural
Nominativeśītkṛtam śītkṛte śītkṛtāni
Vocativeśītkṛta śītkṛte śītkṛtāni
Accusativeśītkṛtam śītkṛte śītkṛtāni
Instrumentalśītkṛtena śītkṛtābhyām śītkṛtaiḥ
Dativeśītkṛtāya śītkṛtābhyām śītkṛtebhyaḥ
Ablativeśītkṛtāt śītkṛtābhyām śītkṛtebhyaḥ
Genitiveśītkṛtasya śītkṛtayoḥ śītkṛtānām
Locativeśītkṛte śītkṛtayoḥ śītkṛteṣu

Compound śītkṛta -

Adverb -śītkṛtam -śītkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria