Declension table of ?śītikāvatī

Deva

FeminineSingularDualPlural
Nominativeśītikāvatī śītikāvatyau śītikāvatyaḥ
Vocativeśītikāvati śītikāvatyau śītikāvatyaḥ
Accusativeśītikāvatīm śītikāvatyau śītikāvatīḥ
Instrumentalśītikāvatyā śītikāvatībhyām śītikāvatībhiḥ
Dativeśītikāvatyai śītikāvatībhyām śītikāvatībhyaḥ
Ablativeśītikāvatyāḥ śītikāvatībhyām śītikāvatībhyaḥ
Genitiveśītikāvatyāḥ śītikāvatyoḥ śītikāvatīnām
Locativeśītikāvatyām śītikāvatyoḥ śītikāvatīṣu

Compound śītikāvati - śītikāvatī -

Adverb -śītikāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria