Declension table of ?śītībhāva

Deva

MasculineSingularDualPlural
Nominativeśītībhāvaḥ śītībhāvau śītībhāvāḥ
Vocativeśītībhāva śītībhāvau śītībhāvāḥ
Accusativeśītībhāvam śītībhāvau śītībhāvān
Instrumentalśītībhāvena śītībhāvābhyām śītībhāvaiḥ śītībhāvebhiḥ
Dativeśītībhāvāya śītībhāvābhyām śītībhāvebhyaḥ
Ablativeśītībhāvāt śītībhāvābhyām śītībhāvebhyaḥ
Genitiveśītībhāvasya śītībhāvayoḥ śītībhāvānām
Locativeśītībhāve śītībhāvayoḥ śītībhāveṣu

Compound śītībhāva -

Adverb -śītībhāvam -śītībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria