Declension table of ?śītaśiva

Deva

MasculineSingularDualPlural
Nominativeśītaśivaḥ śītaśivau śītaśivāḥ
Vocativeśītaśiva śītaśivau śītaśivāḥ
Accusativeśītaśivam śītaśivau śītaśivān
Instrumentalśītaśivena śītaśivābhyām śītaśivaiḥ śītaśivebhiḥ
Dativeśītaśivāya śītaśivābhyām śītaśivebhyaḥ
Ablativeśītaśivāt śītaśivābhyām śītaśivebhyaḥ
Genitiveśītaśivasya śītaśivayoḥ śītaśivānām
Locativeśītaśive śītaśivayoḥ śītaśiveṣu

Compound śītaśiva -

Adverb -śītaśivam -śītaśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria