Declension table of ?śītavana

Deva

NeuterSingularDualPlural
Nominativeśītavanam śītavane śītavanāni
Vocativeśītavana śītavane śītavanāni
Accusativeśītavanam śītavane śītavanāni
Instrumentalśītavanena śītavanābhyām śītavanaiḥ
Dativeśītavanāya śītavanābhyām śītavanebhyaḥ
Ablativeśītavanāt śītavanābhyām śītavanebhyaḥ
Genitiveśītavanasya śītavanayoḥ śītavanānām
Locativeśītavane śītavanayoḥ śītavaneṣu

Compound śītavana -

Adverb -śītavanam -śītavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria