Declension table of ?śītavalka

Deva

NeuterSingularDualPlural
Nominativeśītavalkam śītavalke śītavalkāni
Vocativeśītavalka śītavalke śītavalkāni
Accusativeśītavalkam śītavalke śītavalkāni
Instrumentalśītavalkena śītavalkābhyām śītavalkaiḥ
Dativeśītavalkāya śītavalkābhyām śītavalkebhyaḥ
Ablativeśītavalkāt śītavalkābhyām śītavalkebhyaḥ
Genitiveśītavalkasya śītavalkayoḥ śītavalkānām
Locativeśītavalke śītavalkayoḥ śītavalkeṣu

Compound śītavalka -

Adverb -śītavalkam -śītavalkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria