Declension table of ?śītavaha

Deva

MasculineSingularDualPlural
Nominativeśītavahaḥ śītavahau śītavahāḥ
Vocativeśītavaha śītavahau śītavahāḥ
Accusativeśītavaham śītavahau śītavahān
Instrumentalśītavahena śītavahābhyām śītavahaiḥ śītavahebhiḥ
Dativeśītavahāya śītavahābhyām śītavahebhyaḥ
Ablativeśītavahāt śītavahābhyām śītavahebhyaḥ
Genitiveśītavahasya śītavahayoḥ śītavahānām
Locativeśītavahe śītavahayoḥ śītavaheṣu

Compound śītavaha -

Adverb -śītavaham -śītavahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria