Declension table of ?śītavātoṣṇavetālī

Deva

FeminineSingularDualPlural
Nominativeśītavātoṣṇavetālī śītavātoṣṇavetālyau śītavātoṣṇavetālyaḥ
Vocativeśītavātoṣṇavetāli śītavātoṣṇavetālyau śītavātoṣṇavetālyaḥ
Accusativeśītavātoṣṇavetālīm śītavātoṣṇavetālyau śītavātoṣṇavetālīḥ
Instrumentalśītavātoṣṇavetālyā śītavātoṣṇavetālībhyām śītavātoṣṇavetālībhiḥ
Dativeśītavātoṣṇavetālyai śītavātoṣṇavetālībhyām śītavātoṣṇavetālībhyaḥ
Ablativeśītavātoṣṇavetālyāḥ śītavātoṣṇavetālībhyām śītavātoṣṇavetālībhyaḥ
Genitiveśītavātoṣṇavetālyāḥ śītavātoṣṇavetālyoḥ śītavātoṣṇavetālīnām
Locativeśītavātoṣṇavetālyām śītavātoṣṇavetālyoḥ śītavātoṣṇavetālīṣu

Compound śītavātoṣṇavetāli - śītavātoṣṇavetālī -

Adverb -śītavātoṣṇavetāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria