Declension table of ?śītatva

Deva

NeuterSingularDualPlural
Nominativeśītatvam śītatve śītatvāni
Vocativeśītatva śītatve śītatvāni
Accusativeśītatvam śītatve śītatvāni
Instrumentalśītatvena śītatvābhyām śītatvaiḥ
Dativeśītatvāya śītatvābhyām śītatvebhyaḥ
Ablativeśītatvāt śītatvābhyām śītatvebhyaḥ
Genitiveśītatvasya śītatvayoḥ śītatvānām
Locativeśītatve śītatvayoḥ śītatveṣu

Compound śītatva -

Adverb -śītatvam -śītatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria