Declension table of ?śītatā

Deva

FeminineSingularDualPlural
Nominativeśītatā śītate śītatāḥ
Vocativeśītate śītate śītatāḥ
Accusativeśītatām śītate śītatāḥ
Instrumentalśītatayā śītatābhyām śītatābhiḥ
Dativeśītatāyai śītatābhyām śītatābhyaḥ
Ablativeśītatāyāḥ śītatābhyām śītatābhyaḥ
Genitiveśītatāyāḥ śītatayoḥ śītatānām
Locativeśītatāyām śītatayoḥ śītatāsu

Adverb -śītatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria