Declension table of ?śītasaha

Deva

NeuterSingularDualPlural
Nominativeśītasaham śītasahe śītasahāni
Vocativeśītasaha śītasahe śītasahāni
Accusativeśītasaham śītasahe śītasahāni
Instrumentalśītasahena śītasahābhyām śītasahaiḥ
Dativeśītasahāya śītasahābhyām śītasahebhyaḥ
Ablativeśītasahāt śītasahābhyām śītasahebhyaḥ
Genitiveśītasahasya śītasahayoḥ śītasahānām
Locativeśītasahe śītasahayoḥ śītasaheṣu

Compound śītasaha -

Adverb -śītasaham -śītasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria