Declension table of ?śītasaha

Deva

MasculineSingularDualPlural
Nominativeśītasahaḥ śītasahau śītasahāḥ
Vocativeśītasaha śītasahau śītasahāḥ
Accusativeśītasaham śītasahau śītasahān
Instrumentalśītasahena śītasahābhyām śītasahaiḥ śītasahebhiḥ
Dativeśītasahāya śītasahābhyām śītasahebhyaḥ
Ablativeśītasahāt śītasahābhyām śītasahebhyaḥ
Genitiveśītasahasya śītasahayoḥ śītasahānām
Locativeśītasahe śītasahayoḥ śītasaheṣu

Compound śītasaha -

Adverb -śītasaham -śītasahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria