Declension table of ?śītasaṃsparśa

Deva

MasculineSingularDualPlural
Nominativeśītasaṃsparśaḥ śītasaṃsparśau śītasaṃsparśāḥ
Vocativeśītasaṃsparśa śītasaṃsparśau śītasaṃsparśāḥ
Accusativeśītasaṃsparśam śītasaṃsparśau śītasaṃsparśān
Instrumentalśītasaṃsparśena śītasaṃsparśābhyām śītasaṃsparśaiḥ śītasaṃsparśebhiḥ
Dativeśītasaṃsparśāya śītasaṃsparśābhyām śītasaṃsparśebhyaḥ
Ablativeśītasaṃsparśāt śītasaṃsparśābhyām śītasaṃsparśebhyaḥ
Genitiveśītasaṃsparśasya śītasaṃsparśayoḥ śītasaṃsparśānām
Locativeśītasaṃsparśe śītasaṃsparśayoḥ śītasaṃsparśeṣu

Compound śītasaṃsparśa -

Adverb -śītasaṃsparśam -śītasaṃsparśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria