Declension table of ?śītarasika

Deva

MasculineSingularDualPlural
Nominativeśītarasikaḥ śītarasikau śītarasikāḥ
Vocativeśītarasika śītarasikau śītarasikāḥ
Accusativeśītarasikam śītarasikau śītarasikān
Instrumentalśītarasikena śītarasikābhyām śītarasikaiḥ śītarasikebhiḥ
Dativeśītarasikāya śītarasikābhyām śītarasikebhyaḥ
Ablativeśītarasikāt śītarasikābhyām śītarasikebhyaḥ
Genitiveśītarasikasya śītarasikayoḥ śītarasikānām
Locativeśītarasike śītarasikayoḥ śītarasikeṣu

Compound śītarasika -

Adverb -śītarasikam -śītarasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria